सामग्री पर जाएँ

साल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सालः, पुं, (शल्यते इति । शल गतौ + घञ् ।) शालमत्स्यः । इत्यमरटीकायां भरतः ॥ वृक्ष- मात्रम् । प्राकारः । इति मेदिनी ॥ रालः । इति राजनिर्घण्टः ॥ (सारोऽस्त्यत्रेति । अच् । रस्य लः ।) स्वनामख्यातवृक्षः । इत्यमरः । २ । २ । ३ ॥ सखुया इति हिन्दी भाषा । तत्पर्य्यायः । सर्ज्जः २ सर्ज्जरसः ३ कलः ४ कललजोद्भवः ५ वल्लीवृक्षः ६ चौरपर्णः ७ रालकार्य्यः ८ पुस्तका- न्तरे रालः कर्य्यश्चेति शब्दद्वयम् । अजकर्णकः ९ वस्तकर्णः १० कषायी ११ ललनः १२ गन्ध- वृक्षकः १३ वंशः १४ रालनिर्यासः १५ दिव्य- सारः १६ सुरेष्टकः १७ शूरः १८ अग्निवल्लभः १९ यक्षधूपः २० सिद्धिकः २१ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । हिमत्वम् । स्निग्धत्वम् । अतिसारपित्तास्रदोषकुष्ठकण्डूवि- स्फोटवातनाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “सालस्तु सर्ज्जकार्य्याश्वकर्णकाः शस्यसम्बरः । अश्वकर्णः कषायः स्याद्व्रणस्वेदकफक्रिमीन् ॥ व्रध्नविद्रधिवाधिर्य्ययोनिकर्णगदान् हरेत् ॥” अथ सालप्रभेदाः । “सर्ज्जकोऽन्योऽजकर्णः स्याच्छालो मरिचपत्रकः अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति । कफपाण्डश्रतिगदान् मेहकुष्ठविषव्रणान् ॥” इति भावप्रकाशः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साल पुं।

यष्टिकाकण्टकादिरचितवेष्टनम्

समानार्थक:प्राकार,वरण,साल

2।2।3।2।3

रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम्. प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

साल पुं।

सालवृक्षः

समानार्थक:साल,सर्ज,कार्श्य,अश्वकर्णक,सस्यसंवर

2।4।44।2।1

सर्जकासनबन्धूकपुष्पप्रियकजीवकाः। साले तु सर्जकार्श्याश्वकर्णकाः सस्यसम्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साल¦ पु॰ सल--घञ्।

१ वृक्षमात्रे
“रसालसालः समदृश्य-तामुना” नैषधम्।

२ स्वनामख्याते वृक्षभेदे
“सालस्तु सर्ज-कार्य्यश्वकर्णकः सस्यसंवरः। अश्वकर्णः कषायः स्याद्व्रणस्वेदकफक्रमीन्। ब्रध्नविद्रधिबाधिर्य्ययोनिकर्णगदान् हरेत्। सर्जकोऽन्योऽजकर्णः स्यात् सालो मरिचपत्त्रकः। अजकर्णः कटुस्तिक्तः कषायोष्णो व्यपोहति। कफपाण्डुश्रुतिगदान् मेहकुष्ठविषव्रणान्” भावप्र॰। एतत्परत्वे तालव्यादिताऽवि।

३ प्राकारे मेदि॰

४ साल-मत्स्ये भरतः॰

५ राले राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साल¦ m. (-लः)
1. A wall surrounding a building, &c.
2. A tree in general.
3. The S4al tree, (Shoroa robusta.)
4. A fish, (Ophioce- phalus Wrahl, HAM.) f. (-ला)
1. A house.
2. A rampart; more usually शाला। E. षल् to go, घञ् aff.; also शाल |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सालः [sālḥ], 1 N. of a tree or its resin; Bhāg,8.2.12.

A tree in general, as in कल्पसाल, रसालसाल; सायंतनाभ्रसम- शोभमशोकसालम् Rām. ch.5.22; आकाशमार्गे$भिकुलायसालं मन्दं विचेलुर्मधुरं रुवन्तः ibid. 6.4.

A rampart, a fence or wall round a building.

A wall in general.

A kind of fish. (For compounds see under शाल).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साल m. (often incorrectly written for 1. शाल)the Sal tree

साल m. a wall , fence etc.

साल m. for these and other meanings and compounds such as सलग्रामetc. , See. 1. शाल

साल m. N. of a king Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=साल&oldid=505559" इत्यस्माद् प्रतिप्राप्तम्