सावक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावकः, त्रि, शिशुः । इति केचित् ॥ तालव्य- शकारादिः साधुपाठः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावक¦ mfn. (-कः-विका-कं)
1. Generative, productive, causing birth, parturient, &c.
2. Obstetric. f. (-विका) A midwife. m. (-कः) The young of any animal, (in this sense for शावक |) E. षू to bear young, causal form, षुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावक [sāvaka], a. (-विका f.) Productive, generative, causing birth, obstetric. -कः The young of an animal; (for शावक q. v.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावक mf( इका)n. (fr. 2. सुor 2. सू)one who has brought forth a child Ya1jn5. Sch.

सावक mf( इका)n. generative , productive W.

सावक mf( इका)n. parturient ib.

सावक m. the young of an animal (or for शावक) MW.

सावक mf( आ)n. grown or covered over with the plant Blyxa Octandra , La1t2y.

"https://sa.wiktionary.org/w/index.php?title=सावक&oldid=226592" इत्यस्माद् प्रतिप्राप्तम्