सामग्री पर जाएँ

सावकाश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावकाश¦ f. (-शा) Having leisure, at leisure.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावकाश [sāvakāśa], a.

Having leisure, at leisure, unengaged.

Applicable. -शम् ind. Leisurely, at one's convenience.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावकाश mf( आ)n. having an opportunity , applicable(743373 -त्वn. ) Pat. S3am2k. A1p. Sch.

"https://sa.wiktionary.org/w/index.php?title=सावकाश&oldid=226595" इत्यस्माद् प्रतिप्राप्तम्