सावधानः

विकिशब्दकोशः तः

सावधानः

संस्कृतभाषा[सम्पाद्यताम्]

  • अवहितः, कृतावधानः, अप्रमत्तः, अप्रमादी, सयत्नः, यत्नवान्, आदृत।

अर्थः[सम्पाद्यताम्]

  • सावधानः नाम अप्रमत्तः।
  • उदाहरणम् - हे बालः ! सावधानं पठन्तु।

आङ्ग्लभाषा[सम्पाद्यताम्]

  • सावधानः - Careful.

अनुवादाः[सम्पाद्यताम्]

  • कन्नड - ಅಪ್ರಮತ್ತ.
  • तेलुगु - జాగ్రతగల.
  • हिन्दी - सावधानी का.

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावधानः, त्रि, (अवधानेन सह वर्त्तमानः ।) सचेतनः । सतर्कः । यथा, श्राद्धतत्त्वे । “आगच्छन्तु महाभामा विश्वेदेवा वरप्रदाः । ये चात्र विहिताः श्राद्धे सावधाना भवन्तु ते ॥”

"https://sa.wiktionary.org/w/index.php?title=सावधानः&oldid=507046" इत्यस्माद् प्रतिप्राप्तम्