सावन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावनम्, क्ली, (सवनं सोमयज्ञस्नानं तस्येदमित्यण्) सवनसम्बन्धिदिनम् । यथा । सोमयागे सवन- त्रयस्याहोरात्रसाध्यत्वात् तत्सम्बन्धि दिनं सावनम् । इति माधवाचार्य्यः ॥ अपि च । ब्रह्मसिद्धान्ते । सावनं दण्डाः षष्टिरहःस्वलग्न- स्वगुणांशाढ्यास्तदैनं भवेत् । इति मलमास- तत्त्वम् ॥ (यथाच सूर्य्यसिद्वान्ते । “उदायादुदयं भानोः सावनं तत् प्रकीर्त्तितम् । सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः ॥”)

सावनः, पुं, (सवनस्यायमिति । अण्) यज्ञ- कर्म्मान्तः । यजमानः । वरुणः । इति मेदिनी ॥ दिवसविशेषः । यथा, -- “तिथिनैकेन दिवसश्चान्द्रमाने प्रकीर्त्तितः । अहोरात्रेण चैकेन सावनो दिवसः स्मृतः ॥” इति मलमासतत्त्वम् ॥ मासभेदः । स च त्रिंशदहोरात्रात्मकः । यथा, “त्रिंशता सौरदिवसैः सावनः परिकीर्त्तितः ।” इति शब्दरत्नावली ॥ अपि च । ब्रह्मसिद्धान्ते । “चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशता दिनैः । एकराशौ रविर्यावत् कालं मासः स भास्करः । सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते ॥” विष्णुधर्म्मोत्तरे च । “सन्निकर्षादथारभ्य सन्निकर्षमथापरम् । चन्द्रार्कयोर्बुधैर्म्मासश्चान्द्र इत्यभिधीयते । सावने च तथा मासि त्रिंशत्सूर्य्योदयाः स्मृताः ॥ आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः । सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इति चोच्यते ॥” * ॥ सावनमासकर्त्तव्यकर्म्मादि यथा, -- “सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा । मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तित्ः ॥ पितामहः । “आब्दिके पितृकृत्ये च मासश्चान्द्रमसः स्मृतः । विवाहादौ स्मृतः सौरो यज्ञादौ सावनो मतः ॥” अत्र आदिपदेन सत्रभृतिवृद्धिप्रायच्चित्तायुर्द्दाया- शौच-गर्भाधान-पुंसवन-सीमन्तोन्नयन-नामकर- णान्नप्राशन-निष्क्रमण-चूडादिग्रहणम् । तथा च विष्णुधर्म्मीत्तरम् । “अध्वायनञ्च ग्रहचारकर्म्म सौरेण मानेन सदाध्यवस्येत् । सत्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारकर्म्म ॥” इति मलमासतत्त्वम् ॥ * ॥ वर्षविशेषः । यथा, -- “सौरेणाब्दस्तु मानेन यदा भवति भार्गव । सावनेन च मानेन दिनषट्कं प्रपूर्य्यते ॥” सौरसंवत्सरे दिनषट्काधिकः सावनः संवत्- सरो भवतीति । इति मलमासतत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावन¦ न॰ सवनं यागाङ्गं स्नानं सोमनिष्पीडनं वा तस्येदमण्।
“अहोरात्रेण चैकेन सावनो दिवसः स्मृतः” ब्रह्मसिद्धा-न्तोक्ते

१ अहोरात्रात्मके दिवसे, सवनत्रयस्य अहोरात्र-साध्यत्वादह्नस्तत्सम्बन्धित्वम्। तत्त्रिंशद्दिबसात्मके

२ मास-भेदे च पु॰
“चान्द्रः शुक्लादिदर्शान्तः सावनस्त्रिंशतादिनैः” विष्णुध॰
“सावने च तथा मासि त्रिंशत्सूर्य्योदयाःस्मृताः” म॰ त॰।
“सूतकादिपरिच्छेदो दिनमासाव्द-पस्तथा। मध्यमग्रहभुक्तिश्च सावनेन प्रकीर्त्तितः” इति सूर्य्यसिद्धान्तः। सावनमासकृत्यानि च विशेषतःकानिचित् म॰ त॰ पितामहेनोक्तानि
“विवाहादौ स्मृतःसौरो यज्ञादौ सावनो मतः”
“आदिपदेन सत्रभृति-वृद्धिप्रायश्चित्तायुर्दायाशौचगर्भाधानपुंसवनसीमन्तोन्नयन-नामकरणान्नप्राशननिष्क्रमणचूडादिग्रहणम्” म॰ त॰रघु॰। एषु सावनेन मानेनैव सर्वत्र गणना
“सत्राण्यु-पास्यान्यथ सावनेन लोक्यञ्च यत् स्याद्व्यवहारकर्म विष्णुध॰

३ वर्षभेदे
“सौरेणाव्दस्तु मानेन यदा भवति भार्गव!। सावनेन च मानेन दिनषट्कं प्रपूर्य्यते”।
“सौरवर्षेदिनषट्काधिकसावनवर्षो भवतीति रघु॰। दिनषट्कमितिप्रायिकम् सौरवर्षे सावनस्य



१५ ।

३१ ।

३० ।

२४ दिना-द्याधिक्यस्यैव सिद्धान्तोक्तेः।

४ यज्ञान्ते

५ यजमाने

६ वरुणे च पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावन¦ mfn. (-नः-नी-नं) Natural, (in astronomy;) as Sa4vana-Dina, a natural-day, from sunrise to sunrise. m. (-नः)
1. The conclusion of a sacrifice, the ceremonies by which it is terminated.
2. An employ- er of priests for a sacrifice.
3. The deity VARUN4A.
4. A month of thirty solar days. E. षू to bear or produce, aff. ल्युट् and अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावन [sāvana], a. (-नी f.) [सवनं यागाङ्गं स्नानं सोमनिष्पीडनं वा तस्येदमण्] Relating to, or comprising the three savanas.

नः An institutor of a sacrifice, or one who employs priests at a sacrifice.

The conclusion of a sacrifice, or the ceremony by which it is concluded.

N. of Varuṇa.

A month of thirty solar days.

A natural day from sunrise to sunset.

A particular kind of year.

The solar year; विचाली हि संवत्सरशब्दः सावनो$पि गणितदिवसकः etc. ŚB. on MS.6.7.39. -नम् The correct solar time.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सावन mfn. (fr. 1. सवन, p.1190)relating to or determining the three daily सोमlibations i.e. corresponding to the solar time (day , month , year) VarBr2S. Sch.

सावन m. an institutor of a sacrifice or employer of priests at a sacrifice(= यजमान) L.

सावन m. the conclusion of a sacrifice or the ceremonies by which it is terminated L.

सावन m. N. of वरुणL.

सावन n. scil. ( मान)the correct solar time Nida1nas.

"https://sa.wiktionary.org/w/index.php?title=सावन&oldid=505564" इत्यस्माद् प्रतिप्राप्तम्