साह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साह mfn. (fr. सह्)powerful , mighty RV.

साह mfn. (also षाहifc. )resisting , conquering , subduing MBh.

साह m. = ? , (See. प्रदीप-and मधुकर-स्).

"https://sa.wiktionary.org/w/index.php?title=साह&oldid=227088" इत्यस्माद् प्रतिप्राप्तम्