साहचर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहचर्यम् [sāhacaryam], Companionship. (constant) fellowship or association, living together, concomitance; किं न स्मरसि यदेकत्र नो विद्यापरिग्रहाय नानादिगन्तवासिनां साहचर्यमासींत् Māl.1; Ku.3.21; R.16.87; Ve.1.2; Śi.15.24.-Comp. -नियमः a rule of invariable concomitance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहचर्य n. companionship , fellowship , society , association with( instr. or comp. ) Nir. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=साहचर्य&oldid=505569" इत्यस्माद् प्रतिप्राप्तम्