साहसिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहसिकः, त्रि, (सहसा बलेन वर्त्तते इति । सहस् + “ओजःसहोम्भसा वर्त्तते ।” ४ । ४ । २७ । इति ठक् ।) मनुष्यमारकः । चौरः । पारदारिकः । परुषवादी । अनृतवादी । इति साहसशब्दार्थदर्शनात् । एते असाक्षिणः । यथा नारदः । “स्तेनाः साहसिका धूर्त्ताः कितवा योधकाश्च ये । असाक्षिणस्तु ते दुष्टास्तेषु सत्यं न विद्यते ॥” इति व्यवहारतत्त्वम् ॥ (हठकारी । यथा । “केचित् साहसिका- स्त्रिलोचनमिति पेठुः ।” इति कुमारटीकायां मल्लिनाथः । ३ । ४४ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहसिक¦ त्रि॰ साहसे प्रसृतः ठक्।

१ मनुष्यमारणाद्यभि-रते

२ चोरे

३ पारदारिके

४ पारुष्यकारिणि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहसिक¦ mfn. (-कः-की-कं)
1. Castigatory, inflicted as punishment.
2. Perpetrated by violence.
3. Violent, felonious, rapacious, brutal, cruel.
4. Impetuous, rash.
5. Bold, daring. m. (-कः) A robber, a free-booter.
2. A desperado. E. साहस violence, and ठक् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहसिक [sāhasika], a. (-की f.) [साहसे प्रसृतः ठक्]

Using great force or violence, brutal, violent, rapacious, cruel, felonious.

Bold, daring, rash, inconsiderate, reckless; न सहास्मि साहसमसाहसिकी Śi.9.59; केचित्तु साहसिकास्त्रि- लोचनमिति पेठुः Malli. on Ku.3.44.

Castigatory, punitive.

कः A bold or adventurous person, an enterprising man; भयमतुलं गुरुलोकात् तृणमिव तुलयन्ति साधु साहसिकाः Pt.5.31.

A desperado, desperate or dangerous person; या किल विविधजीवोपहारप्रियेति साहसिकानां प्रवादः Māl. 1; साहसिकः खल्वेषः 6.

A felon, freebooter, robber.

An adulterer. -कम् A bold, daring action; सुग्रीव एव विक्रान्तो वीर साहसिकप्रिय Rām.4.23.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहसिक mf( ई)n. bold , daring , impetuous , rash , reckless , inconsiderate MBh. Ka1v. etc.

साहसिक mf( ई)n. using great force or violence , perpetrated with violence , cruel , brutal , ferocious , rapacious Mn. MBh.

साहसिक mf( ई)n. overstraining or overworking one's self Car.

साहसिक mf( ई)n. punitive , castigatory W.

साहसिक m. a robber , freebooter ib.

साहसिक m. N. of a cook Katha1s.

"https://sa.wiktionary.org/w/index.php?title=साहसिक&oldid=227193" इत्यस्माद् प्रतिप्राप्तम्