साहाय्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहाय्यम्, क्ली, (सहायस्य भावः कर्म्म वा । सहाय + पक्षे ब्राह्मणादित्वात् ष्यञ् ।) सहायता । सहायशब्दात् ष्ण्यप्रत्ययेन निष्पन्नम् ॥ (यथा, महाभारते । १ । १५५ । १९ । “साहाय्येऽस्मि स्थितः पार्थ ! पातयिष्यामि राक्षसम् ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहाय्य¦ न॰ सहायस्य भावः ष्यञ्। सहायतायाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहाय्य¦ n. (-य्यं)
1. Friendship.
2. Help succour.
3. Alliance. E. सहाय a friend, ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहाय्यम् [sāhāyyam], 1 Assistance, help, succour.

Friendship, alliance.

(In drama) Helping another in danger; S. D. -Comp. -कर a. helping. -दानम् the giving of aid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहाय्य n. help , succour( य्यं-कृand स्था, " to give assistance ") MBh. Ka1v. etc.

साहाय्य n. friendship , fellowship , alliance W.

साहाय्य n. (in dram. ) helping another in danger Sa1h.

"https://sa.wiktionary.org/w/index.php?title=साहाय्य&oldid=505574" इत्यस्माद् प्रतिप्राप्तम्