साहित्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहित्यम्, क्ली, स्त्री, (सहित + ष्यञ् ।) मेलनम् । सहितस्य भावः इत्यर्थे ष्ण्यप्रत्ययेन निर्ष्पन्नम् ॥ परस्परसापेक्षाणां तुल्यरूपाणां युगपदेक- क्रियान्वयित्वं साहित्यम् । इति श्राद्धविवेकः ॥ तुल्यवदेकक्रियान्वयित्वम् । बुद्धिविशेषविशेषत्वं वा । इति शब्दशक्तिप्रकाशिका ॥ साहित्यं एकक्रियान्वयित्वम् । तद्यथा । धवखदिर- पलाशांश्छिन्धि इत्यत्र धवखदिरपलाशप्रति- योगिकं यत् साहित्यं तन्निरूपितं यद्वयव- विभागरूपफलं तज्जनिका या छिदिक्रिया तदनुकूलकृतिमांस्त्वम् । इति सारमञ्जरी ॥ मनुष्यकृतश्लोकमयग्रन्थविशेषः । स तु भट्टि-रघु- कुमारसम्भव-माघ-भारवि-मेघदूत-विदग्धमुख- मण्डनशान्तिशतकप्रभृतयः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहित्य¦ न॰ सहितस्य भावः ष्यञ्।

१ मेलने

२ परस्पर-सापेक्षाणां तुल्यरूपाणामेकक्रियान्वयित्वे श्राद्धवि-

३ तुल्यवदेकक्रियान्वयित्वे

४ एकक्रियान्वयित्वमात्रे

५ बुद्धि-विशेषविषयत्वे शब्द॰ प्र॰

६ पद्यात्मके काव्ये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहित्य¦ nf. (-त्य-ती) Society, association, connection, combination. n. (-त्यं) Poetry, belles-lettres, literary composition. E. सहित with, together with, aff. ष्यञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहित्यम् [sāhityam], 1 Association, fellowship, combination, society.

Literary or rhetorical composition; साहित्य- संगीतकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः Bh.2.12.

The science of rhetoric, art of poetry; साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः Vikr.1.11; साहित्यदर्पणम् &c.

A collection of materials for the production or performance of anything (a doubtful sense).

Agreement, harmony. -Comp. -शास्त्रम् see साहित्य (3).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साहित्य n. (fr. सहित)association , connection , society , combination , union with( instr. or comp. ; 743671 येनind. " in combination with , together with ") Ka1m. Kap. Ka1tyS3r. Sch.

साहित्य n. agreement , harmony Prab.

साहित्य n. literary or rhetorical composition , rhetoric , poetry Sa1h. Cat.

"https://sa.wiktionary.org/w/index.php?title=साहित्य&oldid=505575" इत्यस्माद् प्रतिप्राप्तम्