सि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सि¦ r. 5th cl. (सिनोति) r. 9th cl. (सिनाति) To bind, to ensnare.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सि [si], 5, 9 U. (सिनोति, सिनुते, सिनाति, सिनीते)

To bind, tie, fasten; उभे नानार्थे पुरुषं सिनीतः Kaṭh.2.1.

To ensnare.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सि ( cf. 1. सा) cl.5.9. P. A1. ( Dha1tup. xxvii , 2 ; xxxi , 5 ) सिनोति, सिनुते; सिनाति, सिनिते(really occurring only in pres. सिनाति, impf. असिनोत्; pf. सिषायRV. ; aor. [?] सिषेत्ib. ; असैषीत्, असेष्टGr. ; fut. सेताib. ; सिष्यतिMBh. ; सेष्यति, तेGr. ; inf. सेतवेAV. ; सेतुम्Gr. ) , to bind , tie , fetter RV. AV. VS. Pa1rGr2. Kat2hUp. : Caus. साययति( aor. असीषयत्) Gr. : Desid. सिसीषति, तेib. : Intens. सेषीयते, सेषयीति, सेषेतिib. [ cf. Gk. ? , ? Page1213,1 ; Lett. sinu , " to bind " ; Angl.Sax. sa7l ; Germ. Seil.]

सि (See. सायक, सेना) , to hurl , cast.

सि ind. g. चा-दि.

सि f. service L.

सि f. N. of the wife of कामL.

"https://sa.wiktionary.org/w/index.php?title=सि&oldid=227459" इत्यस्माद् प्रतिप्राप्तम्