सिंहद्वार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहद्वारम्, क्ली, (सिंहचिह्नितं द्वारमिति मध्य- पदलोपिकर्म्मधारयः ।) प्रवेशद्वारम् । तत्- पर्य्यायः । प्रवेशनम् २ । इति हेमचन्द्रः ॥ (यथा, कथासरित्सागरे । ४३ । १७५ । “सिंहद्वारे युवा देवि दृष्टोऽस्माभिर्महाब्रती । सद्वितीयोऽपि यो धत्ते सौन्दर्य्येणाद्वितीयताम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहद्वार¦ न॰ सिंहचिह्नितं द्वरम् शाक॰। पुरप्रवेशन-योग्ये द्वारे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहद्वार¦ n. (-रं) A gate, an entrance, especially the chief gate of a man- sion or palace. E. सिंह chief, and द्वार a door-way.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहद्वार/ सिंह--द्वार n. id. ib. Ra1jat.

सिंहद्वार/ सिंह--द्वार n. a principal or chief gate , any gate or entrance W.

"https://sa.wiktionary.org/w/index.php?title=सिंहद्वार&oldid=505581" इत्यस्माद् प्रतिप्राप्तम्