सिंहनाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहनादः, पुं, (सिंहस्येव नादः ।) योधानां रणोत्साहजरवः । तत्पर्य्यायः । क्षेड्वा २ । इत्य- मरः । २ । ८ । १०७ ॥ गजयूथदर्शनात् तद्भ- ङ्गाय यथा सिंहस्य नादस्तथा परबलभङ्गाय स्वोत्साहविवृद्धये च यो रावः सः । सिंहस्येव नादः सिंहनादः । इति भरतः ॥ (यथा आर्य्या- सप्तशत्याम् । ७०० । “कविसमरसिहनादः स्वरानुनादः सुधैक- संवादः । विद्वद्विनोदकन्दः सन्दर्भोऽयं मया सृष्टः ॥” महादेवः । इति महाभारतम् । १३ । १७ । ११० ॥ * ॥ सिंहस्य नादः ।) सिंहशब्दश्च ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहनाद पुं।

योधानां_सिंहनादः

समानार्थक:क्ष्वेडा,सिंहनाद

2।8।107।1।2

क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा। क्रन्दनं योधसंरावो बृंहितं करिगर्जितम्.।

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहनाद¦ m. (-दः) A war-cry, war-hoop, shouting or roaring upon making an onset. E. सिंह a lion, and नाद cry.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहनाद/ सिंह--नाद m. a lion's roar R. Hariv. Katha1s. etc.

सिंहनाद/ सिंह--नाद m. a war-cry MBh. Ka1v. etc.

सिंहनाद/ सिंह--नाद m. a confident assertion Pan5cat.

सिंहनाद/ सिंह--नाद m. recital of the Buddhist doctrine Buddh.

सिंहनाद/ सिंह--नाद m. a kind of bird VarBr2S.

सिंहनाद/ सिंह--नाद m. a kind of metre Col.

सिंहनाद/ सिंह--नाद m. (in music) , a kind of time Sam2gi1t.

सिंहनाद/ सिंह--नाद m. N. of शिवMBh.

सिंहनाद/ सिंह--नाद m. of an असुरKatha1s.

सिंहनाद/ सिंह--नाद m. of a son of रावणBa1lar.

सिंहनाद/ सिंह--नाद m. of a शाक्यBuddh.

सिंहनाद/ सिंह--नाद m. of a king of Malaya Mudr.

सिंहनाद/ सिंह--नाद m. of the general of an army Va1s. , Introd.

सिंहनाद/ सिंह--नाद m. of a Buddhist saint , Buddh.

"https://sa.wiktionary.org/w/index.php?title=सिंहनाद&oldid=227601" इत्यस्माद् प्रतिप्राप्तम्