सिंहल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहलम्, क्ली, (सिंहलो देशः प्रभवत्वेनास्त्यस्येति । अच् ।) रङ्गम् । इति हेमचन्द्रः ॥ रीतिः । त्वचम् । इति राजनिर्घण्टः ॥

सिंहलः, पुं, स्त्री, (सिंहं लाति प्राप्नोतीति । ला + कः ।) देशविशेषः । शिलोन इति ख्यातः । यथा, -- “दक्षिणेऽवन्तिमाहेन्द्रमलया ऋष्यमूककाः । चित्रकूटमहारण्यकाञ्चीसिंहलकोङ्कणाः ॥” इति ज्योतिस्तत्त्वम् ॥ (अयञ्च जम्बुद्वीपस्य अष्टप्रमिद्धद्वीपानामन्य- तमः । यथा, भागवते । ५ । १९ । २९ -- ३० । “जम्बुर्द्वपस्य च राजन् उपद्वीपानष्टौ हैक उपदिशन्ति सागरात्मजैरश्वान्वेषण इमां महीं परितो निखनद्भिरुपकल्पितान् । तद्यथा स्वर्णप्रस्थश्चन्द्रशुक्ल आवर्त्तनो रमणको मन्द- हरिणः पाञ्चजन्यः सिंहलो लङ्गेति ॥” * ॥ तद्देशवासिनि, पुं, भूम्नि । यथा, महाभारते । १ । १७६ । ३५ । “पौण्ड्रान् किरातान् यवनान् सिंहलान् वर्व्ववान् खशान् । ससर्ज्जफेनतः सा गौर्म्लेच्छान् बहुविधानपि ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहल¦ पु॰ सिंहोऽस्त्यत्र लच्। देशभेदे। तद्देशप्रभवत्वात्

२ रङ्गे धातौ हेमच॰।

३ रीतौ

४ त्वचे च न॰ राजनि॰। सिहलदेशश्च कूर्मविभागशब्दे

२१

६८ पृ॰ दक्षिणस्या-मुक्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहल¦ n. (-लं)
1. Tin.
2. Brass.
3. Cassia bark. m. (-लः) Ceylon. E. सिंह a lion, &c., ला to give or get, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहलम् [siṃhalam], [सिंहो$स्त्यस्य लच्]

Tin.

Brass.

Bark, rind.

The island or country of Ceylon (oft in pl.); सिंहलेभ्यः प्रत्यागच्छता; सिंहलेश्वरदुहितुः फलकासाधनम् Ratn.1.-लाः (m. pl.) The people of Ceylon. -द्वीपः the island of Ceylon. -स्था a species of pepper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहल m. the island of Ceylon (perhaps so called as once abounding in lions) BhP. Ra1jat. etc.

सिंहल m. N. of a man Buddh.

सिंहल m. pl. the people of -CCeylon AV. Paris3. MBh. VarBr2S. etc.

सिंहल n. id. W.

सिंहल n. tin L.

सिंहल n. brass (more correctly सिंहलक) L.

सिंहल n. bark , rind MW.

सिंहल n. Cassia bark (more correctly सैंहल) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Siṁhala : m. (pl.): Name of a people.


A. Origin: Nandinī, the cow of Vasiṣṭha, created Siṁhalas from her foam in order to fight with the army of Viśvāmitra (siṁhalān…phenataḥ sā sasarja ha) 1. 165. 36.


B. Description: Dark, having eyes with red corners, clad in garments which were set with gems (saṁvṛtā maṇicīrais tu śyāmās tāmrāntalocanāḥ) 2. 48. 31.


C. Epic events:

(1) Siṁhalas were among the people who arrived to attend the Rājasūya of Yudhiṣṭhira 2. 31. 12; they brought with them as tribute for Yudhiṣṭhira the quintessence of the ocean viz., Vaiḍūrya, pearls, conches and hundreds of elephant-coverings, but they were stopped at the gate (samudrasāraṁ vaiḍūryaṁ muktāḥ śaṅkhāṁs tathaiva ca/śataśaś ca kuthāṁs tatra siṁhalā samupāharan) 2. 48. 30-31 (Nī. on Bom. Ed. 2. 52. 35: sanudrasāraṁ muktāphalādi, on 2. 52. 36: kuthān karikambalān); Siṁhalas mentioned by Kṛṣṇa among those whose kings, frightened by the lustre of weapons, attended the Rājasūya and were seen by him working as servants (yatra sarvān mahīpālān śastratejobhayārditān/āgatān ahaṁ adrākṣaṁ yajñe te pariveṣakān) 3. 48. 18-19, 22;

(2) On the twelfth day of the war, Siṁhalas were posted by Droṇa at the neck (grīvāyām) of the Suparṇavyūha (7. 19. 4-5) of Kauravas 7. 19. 7.


_______________________________
*4th word in right half of page p905_mci (+offset) in original book.

previous page p904_mci .......... next page p906_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Siṁhala : m. (pl.): Name of a people.


A. Origin: Nandinī, the cow of Vasiṣṭha, created Siṁhalas from her foam in order to fight with the army of Viśvāmitra (siṁhalān…phenataḥ sā sasarja ha) 1. 165. 36.


B. Description: Dark, having eyes with red corners, clad in garments which were set with gems (saṁvṛtā maṇicīrais tu śyāmās tāmrāntalocanāḥ) 2. 48. 31.


C. Epic events:

(1) Siṁhalas were among the people who arrived to attend the Rājasūya of Yudhiṣṭhira 2. 31. 12; they brought with them as tribute for Yudhiṣṭhira the quintessence of the ocean viz., Vaiḍūrya, pearls, conches and hundreds of elephant-coverings, but they were stopped at the gate (samudrasāraṁ vaiḍūryaṁ muktāḥ śaṅkhāṁs tathaiva ca/śataśaś ca kuthāṁs tatra siṁhalā samupāharan) 2. 48. 30-31 (Nī. on Bom. Ed. 2. 52. 35: sanudrasāraṁ muktāphalādi, on 2. 52. 36: kuthān karikambalān); Siṁhalas mentioned by Kṛṣṇa among those whose kings, frightened by the lustre of weapons, attended the Rājasūya and were seen by him working as servants (yatra sarvān mahīpālān śastratejobhayārditān/āgatān ahaṁ adrākṣaṁ yajñe te pariveṣakān) 3. 48. 18-19, 22;

(2) On the twelfth day of the war, Siṁhalas were posted by Droṇa at the neck (grīvāyām) of the Suparṇavyūha (7. 19. 4-5) of Kauravas 7. 19. 7.


_______________________________
*4th word in right half of page p905_mci (+offset) in original book.

previous page p904_mci .......... next page p906_mci

"https://sa.wiktionary.org/w/index.php?title=सिंहल&oldid=505584" इत्यस्माद् प्रतिप्राप्तम्