सिंहास्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहास्यः, पुं, (सिंहस्य आस्यमिव पुष्पमस्य ।) वासकः । इत्यमरः । २ । ४ । १०३ ॥ सिंह- तुल्यमुखे, त्रि ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहास्य पुं।

वाशा

समानार्थक:वैद्यमातृ,सिंही,वाशिका,वृष,अटरूष,सिंहास्य,वासक,वाजिदन्तक

2।4।103।2।3

शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका। वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहास्य¦ पु॰ सिंहस्यास्यमास्यस्थदन्त इव पुष्पं यस्य। वामके अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहास्य¦ m. (-स्यः) A plant, (Justicia adhenatoda, &c.) E. सिंह a lion, आस्य the face; to which the flowers are compared.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहास्य/ सिंहा mfn. lion-faced MW.

सिंहास्य/ सिंहा m. a kind of fish Vajras.

सिंहास्य/ सिंहा m. Gendarussa Vulgaris Bhpr.

सिंहास्य/ सिंहा m. Bauhinia Variegata L.

सिंहास्य/ सिंहा m. a partic. position of the hands Cat.

"https://sa.wiktionary.org/w/index.php?title=सिंहास्य&oldid=505589" इत्यस्माद् प्रतिप्राप्तम्