सिंहिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहिका, स्त्री, कश्यपपत्नी । राहुमाता । यथा, “कश्यपस्य गृहिणी तु सिंहिका राहुवास्तुतनयावजीजनत् । पूर्व्वजो हरिनिकृत्तकन्धरो दैवतैरवरजो निपातितः ॥” इति वास्तुयागतत्त्वम् ॥ (पीठस्था देवीविशेषः । यथा, देवीभागवते । ७ । ३० । ७५ । “सिंहिका कृतशौचे तु कार्त्तिके त्वतिशाङ्करी ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहिका¦ स्त्री। काश्यपपत्न्यां राहुमातरि।
“कश्यपस्यगृहिणी तु सिंहिकां राहुवास्तुतनयावजीजनत्। पूर्बजो हरिनिकृतकन्धरो दैवतैरवरजो निपातितः” वास्तु-यागत॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहिका¦ f. (-का) The mother of RA4HU. E. सिंही a lioness, कन् aff. of comparison, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहिका [siṃhikā], 1 The mother of Rāhu.

N. of a form of दाक्षायणी.

A knock-kneed girl unfit for marriage.-Comp. -तनयः, -पुत्रः, -सुतः, -सूनुः epithets of Rāhu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंहिका f. See. below.

सिंहिका f. N. of the mother of राहु(she was a daughter of दक्ष[or कश्यप] and wife of कश्यप[or विप्र-चित्ति]) MBh. Hariv. Pur.

सिंहिका f. N. of a form of दाक्षायणीCat.

सिंहिका f. of a राक्षसीR.

सिंहिका f. a knock-kneed girl unfit for marriage L.

सिंहिका f. Gendarussa Vulgaris L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SIṀHIKĀ : A giantess. (Viṣṇu Purāṇa, Aṁśa 1, Chapter 15, and Agni Purāṇa Chapter 19). Two sons named Hiraṇyakaśipu and Hiraṇyākṣa and a daughter named Siṁhikā were born to Prajāpati Kaśyapa by his wife Diti. Siṁhikā was married by Vipracitti. Two sons named Rāhu and Ketu were born to them. Because they were the sons of Siṁhikā, they came to be known by the name Saiṁhikeyas.

(But it is stated in Mahābhārata, Ādi Parva, Chapter 65, that Siṁhikā was the daughter of Prajāpati Dakṣa and the wife of Kaśyapa.)

A story occurs in Rāmāyaṇa, that this Siṁhikā caught hold of Hanūmān by his shadow and swallowed him, while he was jumping to Laṅkā, and that Hanūmān escaped from her. (See under Rāma, para 27).


_______________________________
*6th word in left half of page 718 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सिंहिका&oldid=505590" इत्यस्माद् प्रतिप्राप्तम्