सिंही

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंही, स्त्री, (सिंह + ङीष् ।) सिंहपत्नी । (यथा, कथासरित्सागरे । ६ । १०२ । “अयं स वर्द्धि तोऽन्यासां सिंहीनां पयसा मया ॥”) वार्त्ताकी । इत्यमरः । २ । ४ । ११४ ॥ कण्ट- कारी । वासकः । इति मेदिनी ॥ बृहती । राहुमाता । इति विश्वः ॥ मुद्गपर्णी । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंही स्त्री।

वाशा

समानार्थक:वैद्यमातृ,सिंही,वाशिका,वृष,अटरूष,सिंहास्य,वासक,वाजिदन्तक

2।4।103।1।3

शुक्ला हैमवती वैद्यमातृसिंह्यौ तु वाशिका। वृषोऽटरूषः सिंहास्यो वासको वाजिदन्तकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

सिंही स्त्री।

भण्डाकी

समानार्थक:वार्ताकी,हिङ्गुली,सिंही,भण्डाकी,दुष्प्रधर्षिणी

2।4।114।1।3

वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी। नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंही¦ स्त्री हिनस्ति रोगान् हिन्स--अच् पृषो॰। वार्त्ता-क्याम् अमरः

२ कण्टकारिकायाम्

३ वासके मेदि॰

४ वृ-हत्यां राजनि॰

५ राहुमातरि विश्वः

६ मुद्गपर्ण्याम्सिंह + जातौ ङीष्।

७ सिंहयोषिति।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंही [siṃhī], 1 A lioness.

N. of various plants (Mar. अडूळसा, डोरली, रानमूग, बकुळ &c.)

A vein.

N. of the mother of Rāhu.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिंही f. See. below.

सिंही f. a lioness RV. VS. TS. etc.

सिंही f. N. of the उत्तर-वेदि( nom. सिंहीह्) TS.

सिंही f. of various plants (Solanum Jacquini ; -SolSolanum Melongena ; Gendarussa Vulgaris ; Hemionitis Cordifolia ; Phaseolus Trilobus) Pa1rGr2. Sus3r.

सिंही f. a vein L.

सिंही f. N. of the mother of राहु(= सिंहिका) L.

सिंही incomp. for सिंह.

"https://sa.wiktionary.org/w/index.php?title=सिंही&oldid=505591" इत्यस्माद् प्रतिप्राप्तम्