सिकता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकता, स्त्री, (सिक सेचने + बाहुलकात् अतच् । सिकतिलः । वालुकायुक्तभूमिः । इति मेदिनी ॥ ते, १६९ ॥ वालुका । इति राजनिर्घण्टः ॥

सिकताः, स्त्री, भूम्नि, (सिक + अतच् ।) वालुका । इति मेदिनी । ते, १६९ ॥ अमरश्च । ३ । ३ । ७३ ॥ (यथा, महाभारते । २ । ७६ । १६ । “सिकता वपन् सव्यसाचो राजानमनुगच्छति असक्ताः सिकतास्तस्य यथा संप्रति भारत । असक्तं शरवर्षाणि तथा मोक्ष्यति शत्रुषु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकता स्त्री।

वालुकाबहुलदेशः

समानार्थक:सिकता,सिकतिल

2।1।11।2।1

स्त्री शर्करा शर्करिलः शार्करः शर्करावति। देश एवादिमावेववमुन्नेयाः सिकतावति॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

सिकता स्त्री-बहु।

वालुका

समानार्थक:सिकता

3।3।73।2।1

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः। सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकता¦ स्त्री ब॰ व॰। सिक--अतच् किच्च। बालुकायाम्मेदि॰। सिकताः सन्त्यत्र अण् तस्य लुप्।{??}सिकता-युक्तदेजे स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकता¦ f. (-ता)
1. Sandy soil.
2. Gravel or stone, (the disease.)
3. Sugar. f. Plu. (-ताः) Sand. E. सिकि Sautra root, to sprinkle, Una4di aff. अतच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकता [sikatā], (सिक्-अतच् Uṇ.3.11)

Sandy soil.

Sand (generally in pl.); लभेत सिकतासु तैलमपि यत्नतः पीडयन् Bh. 2.5.

Gravel or stone (the disease). -Comp. -प्रायम् a sand bank. -सेतुः a bank of sand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकता f. (said to be fr. the above , but prob fr. सिच्, p.1214) sand , gravel (mostly pl. sg. also " a grain of sand ") VS. etc.

सिकता f. sandy soil Pa1n2. 5-2 , 105

सिकता f. gravel or stone (as a disease) Sus3r.

सिकता f. pl. N. of a race of ऋषिs MBh. (part of RV. ix , 86 is attributed to सिकता निवावरी).

"https://sa.wiktionary.org/w/index.php?title=सिकता&oldid=505592" इत्यस्माद् प्रतिप्राप्तम्