सिकतामय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकतामयम्, क्ली, (सिकतात्मकम् । मयट् ।) वालुकामयतटम् । तत्पर्य्यायः । सैकतम् २ । इत्यमरः । १ । १० । ९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकतामय नपुं।

वालुकामयतडम्

समानार्थक:सैकत,सिकतामय

1।10।9।1।3

तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्. निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकतामय¦ त्रि॰ सिकता + मयट्। बालुकामये तटादौ अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकतामय¦ mfn. (-यः-यी-यं) Sandy. n. (-यं) A sand bank, or an island with sandy shores. E. सिकता sand, मयट aff. [Page786-a+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकतामय [sikatāmaya] सिकतावत् [sikatāvat], सिकतावत् a. Sandy.

यम् A sand bank.

An island with sandy shores.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिकतामय/ सिकता--मय mf( ई)n. consisting of sand , full of sand , sandy L.

सिकतामय/ सिकता--मय n. a sandbank or an island with sandy shores W.

"https://sa.wiktionary.org/w/index.php?title=सिकतामय&oldid=505593" इत्यस्माद् प्रतिप्राप्तम्