सिचय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिचयः, पुं, (सिचं सिञ्चनमेति प्राप्नोतीति । इन् + अच् ।) वस्त्रम् । इति हेमचन्द्रः ॥ (यथा, राजतरङ्गिण्याम् । १ । १ । “भूषाभोगिफणारत्नरोचिःसिचयचारवे । नमः प्रलीनमुक्ताय हरकल्पमहीरुहे ॥”) जीर्णवस्त्रम् ॥ इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिचय¦ पु॰ सिच--अयच् किच्च।

१ वस्त्रे हेमच॰

२ जीर्णवस्त्रे त्रिका॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिचय¦ m. (-यः)
1. Cloth, clothes.
2. Old or ragged raiment. E. षिचि to cause to sprinkle, aff. श |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिचयः [sicayḥ], [सिच्-अयच् किञ्च]

Cloth, garment; स्पृशति नखैर्न च विलिखति सिचयं गृह्णाति न च विमोचयति Āryā-sapta- śatī 126; N.7.84.

Old or ragged raiment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिचय m. robe , raiment , cloth , clothes Vikr. Ka1d. Ra1jat.

सिचय m. old or ragged raiment W.

"https://sa.wiktionary.org/w/index.php?title=सिचय&oldid=505596" इत्यस्माद् प्रतिप्राप्तम्