सित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितम्, क्ली, (सितः शुक्लवर्णोऽस्यास्तीति । अच् ।) रौप्यम् । मूलकम् । इति राजनिर्घण्टः ॥ चन्दनम् । इति रत्नमाला ॥ (तत्तु शुक्लचन्द- नम् । यथा, -- “सितं मलयजं शीतं गोशीर्षसितचन्दनम् ॥” इति गारुडे २०८ अध्याये ॥)

सितः, पुं, (सिनोतीति । सि बन्धने + “अञ्जिधृ- सिभ्यः क्तः ।” उणा० ३ । ८९ । इति क्तः ।) शुक्लवर्णः । इत्यमरः । ३ । ३ । ८० ॥ शुक्रा- चार्य्यः । इति शब्दरचावली ॥ शरः । इति नानार्थध्वनिमञ्जरी ॥

सितः, त्रि, (सितः शुक्लवर्णोऽस्यास्तीति । अच् ।) शुक्लवर्णयुक्तः । इत्यमरः । ३ । ३ । ७९ ॥ (यथा, माघे । १ । २५ । सितं सितिम्ना सुतरां मुनेर्वपु- र्विसारिभिः सौधमिवाथ लम्भयन् ॥” * ॥ सो + क्तः ।) समाप्तः । निबद्धः । ज्ञातः । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सित पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।13।1।2

अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः। हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

सित पुं।

शुक्लाश्वः

समानार्थक:सित,कर्क

2।8।46।1।3

पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः। बालः किशोरो वाम्यश्वा वडवा वाडवं गणे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

सित वि।

बद्धः

समानार्थक:बद्ध,कीलित,संयत,बद्ध,सम्दनित,मूत,उद्दित,सम्दित,सित

3।1।95।1।6

बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्. निष्पक्वे क्वथितं पाके क्षीराज्यहविषां शृतम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

सित वि।

समाप्तः

समानार्थक:अवसित,सित

3।1।98।2।6

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सित¦ न॰ सो--क्त।

१ रौप्ये

२ मूलके राजनि॰।

३ चन्दनेरत्नमा॰

४ शरे

५ शुक्रग्रहे

६ शुक्लवर्णे च पु॰ अमरः।

७ तद्वति

८ समाप्ते

९ बद्धे

१० ज्ञात च त्रि॰ विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सित¦ mfn. (-तः-ता or ती-तं)
1. White.
2. Bound, tied.
3. Finished, des- troyed.
4. Completed, concluded.
5. Known. m. (-तः)
1. White, (the colour.)
2. The light-half of a lunar month.
3. The planet VENUS.
4. An arrow. n. (-तं)
1. Silver.
2. Sandal.
3. Radish. f. (-ता)
1. Clayed or candied sugar.
2. Arabian jasmine.
3. A sort of Clitoria.
4. Bent grass with white blossoms.
5. Moon-light.
6. Spirituous liquor.
7. A handsome or well made woman. E. षि to tie or bind, aff. क्त; or षो to destroy, क्त aff., and इ substituted for the radical vowel.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सित [sita], p. p. Joined with, accompanied by.

सित [sita], a. [सो-क्त]

White; सितं सितिम्ना सुतरां मुनेर्वपुः Śi. 1.25.

Bound, tied, fastened, fettered; सुहृत्सु च स्नेहसितः शिशूनाम् Bhāg.7.6.11; Bṛi. Up.3.9.26.

Surrounded.

Ascertained, known.

Finished, ended.

तः White colour.

The bright half of a lunar month.

The planet Venus.

An arrow.

Sugar.

तम् Silver.

Sandal.

Radish. -Comp. -अंशु = सितकर q. v.; सितांशुवर्णैर्वयति सम तद्गुणैः N.1.12. -अग्रः a thorn.-अङ्कः, -चिह्नः a kind of fish; L. D. B.

अङ्गः the श्वेत- रोहित tree.

N. of Śiva. -अजाजी white cumin. -अपाङ्गः a peacock. -अभ्रः a white cloud. -अभ्रः -भ्रम् camphor. -अम्बरः an ascetic dressed in white garments. -अर्जकः white basil. -अश्वः an epithet of Arjuna. -असितः an epithet of Balarāma. (-तौ) Venus and Saturn. ˚गुण a. having black and white yarn alternately for warp and woof; पटं सितासितगुणं वयन्त्यौ तत्र योषितौ Bm.1.63. -आदिः molasses. -आननः N. of Garuḍa. -आभः camphor. -आयुधः a kind of fish. -आलिका a cockle. -इतर a. other than white; i.e. black. ˚गतिः fire. -उदरः an epithet of Kubera. -उद्भवम् white sandal.

उपलः a crystal.

chalk. -उपला candied sugar. -कण्ठः a water-crow, gallinule.

करः the moon.

छत्रम् a royal umbrella.

a cobweb; मर्कटकीटकृत्रिमसितछत्रीभवत् N.12.37. -छदः, -पक्षः a swan, goose. -तुरगः N. of Arjuna; सिततुरगे विजयं न पुष्पमासः Ki.1.35. -धातुः a white mineral, chalk. -पक्षः the light half of a month. -प्रभम् silver.-यामिनी moon light. -रञ्जनम् the yellow colour.-रश्मिः the moon; शैलरुद्धवपुषः सितरश्मेः (खे रराज निपतत्कर- जालम्) Ki.9.19. -वाजिन् m. N. of Arjuna. -वारणः the white elephant ऐरावत; Bhāg 8.4.23. -शर्करा candied sugar. -शिम्बिकः wheat. -शिवम् rocksalt.-शूकः barley. -सिन्धुः f. the river Gaṅgā; L. D. B.-सौम्यौ (dual) the planets Venus and Mercury; अथ गाधिनमन्वितौ कुमारौ सितसौम्याविव सूर्यमुज्ज्वलन्तम् Rām. ch.2.31.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सित mfn. (for 2. See. below ; for 3. p. 1214 , col. 2) bound , tied , fettered RV. etc.

सित mfn. joined with , accompanied by( instr. ) Prab. Ra1jat. BhP.

सित See. 2. प्र-सितp. 697 , col. 3.

सित mf( आ)n. (prob. formed fr. अ-सितas सुरfr. असुर; for 1. and 2. सितSee. p. 1213 , col. 1 ; for 4. See. 1. सो)white , pale , bright , light (said of a day in the light half of a month and of the waxing moon) MBh. Ka1v. etc.

सित mf( आ)n. candid , pure(See. -कर्मन्)

सित m. white (the colour) L.

सित m. the light half of the month from new to full moon VarBr2S.

सित m. the planet Venus or its regent(= शुक्र) ib.

सित m. sugar ib.

सित m. Bauhinia Candida L.

सित m. N. of one of स्कन्द's attendants MBh.

सित m. moonlight L.

सित m. a handsome woman.

सित m. spirituous liquor L.

सित m. N. of various plants (a species of अपराजिता; white कण्टकारी; white दूर्वाgrass ; Arabian jasmine etc. ) Sus3r.

सित m. bamboo juice L.

सित m. N. of the Ganges (in सिता-सिता, under सिता)

सित m. one of the 8 देविs( Buddh. ) Ka1lac.

सित n. silver L.

सित n. sandal L.

सित n. a radish L.

सित See. s.v.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage of the Auttama epoch. M. 9. १४.
(II)--married एकपर्णा, the daughter of मेना. M. १३. 9.
(III)--शुक्र; one of the nine grahas; colour white. M. ९३. १०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SITA : A warrior of Subrahmaṇya. (Mahābhārata, Śalya Parva, Chapter 45, Verse 69).


_______________________________
*3rd word in left half of page 720 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सित&oldid=505597" इत्यस्माद् प्रतिप्राप्तम्