सितकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितकरः, पुं, (सितः शुक्लः करो यस्य ।) कर्पूरः । इति राजनिर्घण्टः ॥ चन्द्रश्च ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितकर¦ पु॰ सित

४ करः किरणो यस्य।

१ चन्द्रे

२ कर्पूरेचंराजनि॰ सितमयूखादयोऽप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितकर¦ m. (-रः)
1. The moon.
2. Camphor.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितकर/ सित--कर m. " -whwhite-rayed " , the moon Ra1jat.

सितकर/ सित--कर m. camphor L.

"https://sa.wiktionary.org/w/index.php?title=सितकर&oldid=505598" इत्यस्माद् प्रतिप्राप्तम्