सिति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितिः, त्रि, शुक्लः । कृष्णः । इत्यमरटीकायां रमानाथः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिति¦ पु॰ सी--क्तिच्।

१ शुक्लवर्णे

२ कृष्णवर्णे च।

२ तद्वति त्रि॰ रायमु॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिति¦ mfn. (-तिः-तिः-ति)
1. White.
2. Black. E. सि to bind, aff. क्ति |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिति [siti], a.

White.

Black.

तिः White or black colour.

Binding, fastening. -Comp. -कण्ठ, -वासस् see शितिकण्ठ, शितिवासस्.

सितिः [sitiḥ], Binding, fastening.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिति f. (for 2. See. p. 1214 , col. 3) binding , fastening (in 1. प्र-सिति, p. 697 , col. 3).

सिति mfn. ( w.r. for शिति; for 1. See. p. 1213 , col. 1 ; for 3. See. 1. सो)white L.

सिति mfn. black ib.

सिति See. s.v.

"https://sa.wiktionary.org/w/index.php?title=सिति&oldid=228710" इत्यस्माद् प्रतिप्राप्तम्