सितिवासास्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सितिवासाः, [स्] पुं, (सिति नीलं वासो यस्य ।) बलदेवः । इति नीलाम्बरशब्ददर्शनात् ॥ (यथा, माघे । १ । ६ । “पिशङ्गमौञ्जीयुजमर्ज्जूनच्छविं वसानमेनाजिनमञ्जनद्युति । सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं सितिवाससस्तनुम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सितिवासास्&oldid=176495" इत्यस्माद् प्रतिप्राप्तम्