सिद्धगङ्गा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धगङ्गा, स्त्री, (सिद्धा गङ्गा । ‘क्वचित् सिद्धजना- कीर्णां पश्य मन्दाकिनीं नदीम् ।’ रामा० २ । ९५ । ९ । इत्युक्तेः सिद्धसेविता गङ्गा इति वा ।) मन्दाकिनी । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धगङ्गा¦ स्त्री सिद्धालोकस्था गङ्गा शाक॰। मन्दाकिन्याम्जटा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धगङ्गा¦ f. (-ङ्गा) The Ganges of heaven. E. सिद्ध a spirit of mid-heaven, गङ्गा the Ganges.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धगङ्गा/ सिद्ध—गङ्गा f. the divine or heavenly Ganges (= मन्दाकिनी) L.

"https://sa.wiktionary.org/w/index.php?title=सिद्धगङ्गा&oldid=508627" इत्यस्माद् प्रतिप्राप्तम्