सिद्धत्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धत्व/ सिद्ध--त्व n. (or 744364 -ताf. )perfection , perfect state Nr2isUp.

सिद्धत्व/ सिद्ध--त्व n. the condition of a सिद्धR. Pan5car.

सिद्धत्व/ सिद्ध--त्व n. the establishment or validity of a rule or doctrine , APra1t. Sarvad.

सिद्धत्व/ सिद्ध--त्व n. the being known or understood BhP.

"https://sa.wiktionary.org/w/index.php?title=सिद्धत्व&oldid=228844" इत्यस्माद् प्रतिप्राप्तम्