सिद्धा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धा, स्त्री, (सिध + क्तः । टाप् ।) ऋद्धिः । इति राजनिर्घण्टः ॥ योगिनीविशेषः । यथा, जातकं- दीपिकायाम् । “मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा । उल्का सिद्धा सङ्कटा च योगिन्योऽष्टौ प्रकी- र्त्तिताः ॥”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धा f. a सिद्धाor semi-divine female R. (See. comp. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the presiding deity of Sarvarohahara cakra. Br. IV. ३७. 9.
(II)--another name for कुमारी. वा. ४९. ९२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SIDDHĀ : The Devī (goddess) consecrated in Rambhā- vana, wearing a water-vessel with a snout, rosary, boon, and fire, is called Siddhā. (See under Devī).


_______________________________
*3rd word in left half of page 716 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सिद्धा&oldid=440098" इत्यस्माद् प्रतिप्राप्तम्