सिद्धार्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धार्थः, पुं, (सिद्धोऽर्थो यस्य ।) वृत्तार्हत्पिता । इति हेमचन्द्रः ॥ शाक्यसिंहः । इति मेदिनी ॥ (सिद्धोऽर्थो यस्मात् ।) श्वेतसर्षपः । इत्यमरः । २ । ९ । १८ ॥ (यथा, भागवते । ४ । ९ । ५८ । “ध्रुवाय पथि दृष्टाय तुत्र तत्र पुरस्त्रियः । सिद्धार्थाक्षतदध्यम्बुपूर्व्वापुष्पफलानि च । उपजह्रुः प्रयुञ्जाना व्यात्सल्यादाशिषः सतीः ॥”) अस्य पर्य्यायगुणाः गौरसर्षपशब्दे द्रष्टव्याः ॥ वटीवृक्षः । इति राजनिर्घण्टः ॥ प्रसिद्धार्थः । यथा, -- “सिद्धार्थं सिद्धसम्बन्धं श्रेतुं श्रोता प्रवर्त्तते । ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः ॥” इति व्याकरणटीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धार्थ पुं।

श्वेतसर्षपः

समानार्थक:सिद्धार्थ

2।9।18।1।1

सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ। स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धार्थ(क)¦ पु॰ सिद्धः अर्थो यस्मात्

५ ब॰ वा कप्।

१ श्वेत-सर्षपे अमरः।

२ वटीवृक्षे च राजनि॰।

६ ब॰।

३ प्रसि-द्धार्थे त्रि॰।
“सिद्धार्थं सिद्धसम्बन्धम्” इति प्राञ्चः।

४ शाक्यसिंहे पु॰ मेदि॰

५ जिनभेदमातरि स्त्रीहेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धार्थ¦ mfn. (-र्थः-र्था-र्थं) Successful, prosperous. m. (-र्थः)
1. The father of the last and most celebrated Jina or Jaina teacher of the present era.
2. White mustard.
3. A name of Sa4kya-sinha or Bud'dha. f. (-र्था) The mother of the fourth Jina. E. सिद्ध complete, &c., and अर्थ meaning or wealth.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धार्थ/ सिद्धा mf( आ)n. one who has accomplished an aim or object , successful , prosperous MBh. Ka1v. etc.

सिद्धार्थ/ सिद्धा mf( आ)n. leading to the goal , efficient , efficacious Hariv. R.

सिद्धार्थ/ सिद्धा mf( आ)n. one whose aim or intention is known L.

सिद्धार्थ/ सिद्धा m. " he who has fulfilled the object (of his coming) " , N. of the great बुद्ध( गौतमor शाक्य-मुनि, founder of Buddhism) MWB. 43

सिद्धार्थ/ सिद्धा m. of a मार-पुत्रLalit.

सिद्धार्थ/ सिद्धा m. of a दानवKatha1s.

सिद्धार्थ/ सिद्धा m. of one of स्कन्द's attendants MBh.

सिद्धार्थ/ सिद्धा m. of a king ib.

सिद्धार्थ/ सिद्धा m. of a councillor of दश-रथR.

सिद्धार्थ/ सिद्धा m. of the father of महा-वीर(the 24th अर्हत्of the present अवसर्पिणी) Katha1s.

सिद्धार्थ/ सिद्धा m. of a poet Subh.

सिद्धार्थ/ सिद्धा m. white mustard Sus3r. VarBr2S. etc.

सिद्धार्थ/ सिद्धा m. the Indian fig-tree L.

सिद्धार्थ/ सिद्धा m. the 53rd year in Jupiter's cycle of 60 years VarBr2S.

सिद्धार्थ/ सिद्धा n. ( scil. वास्तु)a building with two halls (one to the west , and one to the south) VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of मणिभद्र and पुण्यजनी: an यक्ष. Br. III. 7. १२२; वा. ६९. १५४.
(II)--a son of Suddhodana. M. २७१. १२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SIDDHĀRTHA I : A King. This King was the rebirth of the asura Krodhavaśa. (Bhārata, Ādi Parva, Chapter 67, Verse 60).


_______________________________
*6th word in left half of page 716 (+offset) in original book.

SIDDHĀRTHA II : A warrior of Subrahmaṇya. (M.B. Śalya Parva, Chapter 45, Verse 64).


_______________________________
*1st word in right half of page 716 (+offset) in original book.

SIDDHĀRTHA III : The name of Buddha in his child- hood. (See under Buddha).


_______________________________
*2nd word in right half of page 716 (+offset) in original book.

SIDDHĀRTHA IV : A minister of King Daśaratha. (Vālmīki Rāmāyaṇa, Ayodhyā Kāṇḍa, Sarga 36).


_______________________________
*3rd word in right half of page 716 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सिद्धार्थ&oldid=505606" इत्यस्माद् प्रतिप्राप्तम्