सिद्धासन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धासन¦ n. (-नं) A particular posture in religious meditation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धासन/ सिद्धा n. a partic. sedent posture in religious meditation (described as placing the left heel under the body and the right heel in front of it , fixing the sight between the eyebrows , and meditating upon the syllable ओम्) Cat.

सिद्धासन/ सिद्धा m. N. of स्कन्दL.

"https://sa.wiktionary.org/w/index.php?title=सिद्धासन&oldid=229624" इत्यस्माद् प्रतिप्राप्तम्