सिद्धिद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धिदः, पुं, (सिद्धिं ददातीति । दा + कः ।) वटुकभैरवः । इति तस्य स्तोत्रम् ॥ सिद्धिदातरि, त्रि । (यथा, देवीभागवते । ६ । २ । ५१ । “तं कुन्ती वचनं प्राह मम मन्त्रोऽस्ति कामदः दत्तो दुर्व्वाससा पूर्व्वं सिद्धिदः सर्व्वथा प्रभो ॥”) यथा च । “मधुमासे तु संप्राप्ते शुक्लपक्षे चतुर्द्दशी । प्रोक्ता मदनभञ्जीति सिद्धिदा तु महोत्सवे ॥” इति तिथ्यादितत्त्वम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धिद¦ पु॰ सिद्धि ददाति दा--क। वटुकभैरवे।

२ सिद्धिदातरि त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिद्धिद/ सिद्धि--द mf( आ)n. conferring felicity or beatitude VarYogay. Ma1lati1m. BhP.

सिद्धिद/ सिद्धि--द mf( आ)n. N. of a form of भैरवor शिवS3ivag.

सिद्धिद/ सिद्धि--द mf( आ)n. Putranjiva Roxburghii L.

"https://sa.wiktionary.org/w/index.php?title=सिद्धिद&oldid=505608" इत्यस्माद् प्रतिप्राप्तम्