सिध्म

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्म, [न्] क्ली, (सिध + मन् । स च कित् ।) किलासरोगः । इत्यमरः । २ । ६ । ५३ ॥ (यथा, सुश्रुते । २ । ५ । “क्षुद्रकुष्ठान्यपि स्थूलारुष्कं महाकुष्ठमेककुष्ठ- ञ्चर्म्मदलं विसर्पः परिसर्पः सिध्म विचर्च्चिका किटिमं पामा रकसा चेति ॥”)

सिध्मम्, क्ली, (सिध + बाहुलकात् मक् ।) किलास- रोगः । इति हेमचन्द्रः ॥ सप्तमहाकुष्ठान्तर्गत- कुष्ठरोगविशेषः । तल्लक्षणं यथा, -- “श्वेतं ताम्रं तनु च यद्रजो घृष्टं विमुञ्चति । प्रायश्चोरसि तत् सिध्ममलावुकुसुमोपमम् ॥” इति माधवकरः ॥ त्वङ्मात्रगता सिध्मपुष्पिका इति अलावुपुष्पवत् श्वेतं सिध्मं सिध्मपुष्पिका । महाकुष्ठन्तु सिध्मं धातुप्रविष्टं सिध्मपुष्पिकेतरं श्वेतलोहितवर्णम् एतेन सिध्मस्य द्वैविध्यं सूचितम् । इति विजय- रक्षितादयः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्म नपुं।

सिध्मरोगः

समानार्थक:किलास,सिध्म

2।6।53।1।2

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका। कण्डूः खर्जूश्च कण्डूया विस्फोटः पिटकः स्त्रियाम्.।

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्म¦ न॰ सिध--मन् किच्च। किलासरोगे हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्म¦ n. (-ध्मं) A blotch, a scab, leprosy. f. (-ध्मा)
1. A leprous spot.
2. Leprosy. E. षिध् to go, (on the body,) मन् aff.; also सिध्मन् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्मम् [sidhmam] सिध्मन् [sidhman], सिध्मन् n. [सिध्-मन् किच्च Uṇ.1.137]

Blotch, scab.

Leprosy.

A leprous spot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिध्म mfn. (for 2. See. p. 1217 , col. 1) going straight to a goal or object aimed at RV. i , 33 , 13.

सिध्म mf( आ)n. (of doubtful derivation) white-spotted( accord. to others " leprous ") TS.

सिध्म m. n. one of the 18 forms of leprosy(= महाकुष्ठ) Car. Bhpr.

सिध्म n. a blotch , scab W.

सिध्म in comp. for सिध्मन्.

"https://sa.wiktionary.org/w/index.php?title=सिध्म&oldid=505609" इत्यस्माद् प्रतिप्राप्तम्