सिन्दूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्दूरम्, क्ली, (स्यन्दते इति स्यन्दू ङ क्षरणे + “स्यन्देः सम्प्रसारणञ्च ।” उणा० १ । ६९ । इति ऊरन् । सम्प्रसारणञ्च ।) रक्तवर्णचूर्ण- विशेषः । सि~दूर इति भाषा । तत्पर्य्यायः । नागसम्भवम् २ । इत्यमरः । २ । ९ । १०५ ॥ नागरेणुः ३ रक्तम् ४ सीमन्तकम् ५ नागजम् ६ नागगर्भम् ७ शोणम् ८ वीररजः ९ गणेश- भूषणम् १० सन्ध्यारागम् ११ शृङ्गारकम् १२ सौगाग्यम् १३ अरुणम् १४ मङ्गल्यम् १५ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । व्रणविरोपणत्वम् । कुष्ठास्रभ्रमकण्डूतिविसर्पशम- नत्वञ्च । इति राजनिर्घण्टः ॥ * ॥ अपि च । “सिन्दूरं रक्तरेणुञ्च नागगर्भञ्च सीसजम् । सीसोपधातुः सिन्दूरं गुणैस्तत् सीसवन्मतम् ॥ संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः । सिन्दूरमुष्णं वीसर्पकुष्ठकण्डविषापहम् । भग्नसन्धानजननं व्रणशोधनरोहणम् ॥” * ॥ सिन्दूरस्य शोधनमाह । “दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ।” इति भावप्रकाशः ॥ * ॥ सिन्दूरदानमन्त्रो यथा, -- “सिन्दूरञ्च वंरं रम्यं भाले शोभाविवर्द्धनम् । पूरणं भूषणानाञ्च सिन्दूरं प्रतिगृह्मताम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २१ अध्यायः ॥ * ॥ तस्य धारणात् पत्युरायुर्व्वृद्धिर्भवति । यथा, -- “हरिद्रां कुङ्कु मञ्चैव सिन्दूरं कज्जलं तथा । कार्पासकञ्च ताम्बूलं माङ्गल्याभारणं शुभम् ॥ केशसंस्कारकवरीकरकर्णविभूषणम् । भर्त्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥” इति काशीखण्डे ४ अध्यायः ॥

सिन्दूरः, पुं, (स्यन्दते इति । ऊरन् ।) वृक्ष- विशेषः । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्दूर नपुं।

सिन्दूरम्

समानार्थक:सिन्दूर,नागसम्भव

2।9।105।1।4

डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम्. नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, मूलकम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्दूर¦ न॰ स्यन्द--ऊरन् संप्रसारणम्। स्वनामख्याते रक्त-वर्णे

१ चूर्णभेदे अमरः

२ वृक्षभेदे पु॰ मेदि॰।
“सीसोपधातुः सिन्दूरं गुणैस्तत् सीसवन्मतम्। संयोग-जपभावेन तस्याप्यन्ये गुणाः स्मृताः। सिन्दूरमुष्णंवीसर्पकुष्ठकण्डूविषापहम्। भग्नसन्धानजननं व्रणशो-धनरोपणम्”
“दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदितो बुधैः” भावप्र॰। भर्तुरायुर्वृद्धये सधषया तद्धारणस्यावश्यकतायषोक्तं काशीख॰

४ अ॰
“हरिद्रां कुङ्कुमं चैव सिन्दूरंकज्जलं तथा। कुर्पासकञ्च ताम्बूलं माङ्गल्याभरणं शुभम्। कशसस्कारकवरीकरकर्णविभूषणम्। भर्तुरायुष्यमि-{??}न्ती दूरयेन्न पतिव्रता”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्दूर¦ n. (-रं) Red lead, minium. m. (-रः) A sort of tree. f. (-री)
1. Red cloth or clothes.
2. Rochani, (a sort of Crinum.)
3. A plant, (Lythrum fruticosum.) E. स्यन्द to ooze, Una4di aff. ऊरन्; also सिन्दुर

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्दूरः [sindūrḥ], [स्यन्द्-उरन् संप्रसारणम् Uṇ.1.68] A kind of tree. -रम् Red lead; स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव Gīt.11; N.22.45. -Comp. -कारणम् lead. -तिलकः an elephnat. (-का) a woman whose husband is living.-रसः a particular preparation of quick-silver.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्दूर m. ( accord. to Un2. i , 69 , fr. स्यन्द्)a sort of tree L.

सिन्दूर m. a proper N. Cat.

सिन्दूर n. red lead , minium , vermilion Ka1v. Katha1s. etc.

सिन्दूर n. (= रक्त-शासन, राज-लेख, and राज-लेखितदक्षिणL. )

"https://sa.wiktionary.org/w/index.php?title=सिन्दूर&oldid=229917" इत्यस्माद् प्रतिप्राप्तम्