सिन्धुवार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्धुवार¦ m. (-रः)
1. A horse of a good breed, brought probably from Sindh or the borders of India and Persia.
2. A small tree, (Vitex negundo.) E. सिन्धु the country or the sea, वृ to choose or screen. aff. घञ्; also सिन्दुवार in the second sense; with कन् added. सिन्धुवारक |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिन्धुवार/ सिन्धु--वार m. Vitex Negundo MBh. R. Sus3r. Pan5car.

सिन्धुवार/ सिन्धु--वार m. a horse (of a good breed) brought from Sindh L. (See. -पार-जabove ).

"https://sa.wiktionary.org/w/index.php?title=सिन्धुवार&oldid=230122" इत्यस्माद् प्रतिप्राप्तम्