सिव्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिव् [siv], 4 P. (सीव्यति, स्यूत)

To sew, darn, stitch together; मनोभवः सीव्यति दुर्यशः पटौ N.1.8; Māl.5.1.

To unite, bring or join together; स हि स्नेहात्मकस्तन्तु- रन्तर्मर्माणि सीव्यति U.5.17. -With अनु to string together, connect very closely or uninterruptedly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सिव् cl.4 P. ( Dha1tup. xxvi , 2 ) सीव्यति(Ved. also ते; pf. सिषेवGr. ; aor. असेवीत्ib. ; fut. सेविता, सेविष्यतिib. ; ind.p. स्यूत्वor सेवित्वाib. ; -सीव्यAV. ) , to sew , sew on , darn , stitch , stitch together , ( fig. )join , unite RV. etc. etc. : Caus. सीवयति( Lalit. )or सेवयति( aor. असीषिवत्Gr. ) , to sew , stitch: Desid. सिसेविषतिor सुस्यूषतिGr. : Intens. सेषीव्यतेib. ([ cf. Gk. ? = ? ; Lat. suere sutor ; Slav. s8iti ; Goth. siujan ; Angl.Sax. seo4wian ; Eng. sew.])

"https://sa.wiktionary.org/w/index.php?title=सिव्&oldid=505615" इत्यस्माद् प्रतिप्राप्तम्