सीप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीपः, पुं, तर्पणाद्यर्थजलपात्रम् । कोषा इति भाषा । यथा, -- “वस्तुतस्तु अत्रानुद्धृतस्य क्षेपासम्भवात् उद्धृत- पदं हस्तादन्येन सीपादिनोद्धृतपरम् । तेन सीपादियुक्तकरतर्पणे तत्रैव जले तिलान् मिश्रयेत् ।” इति गोपालन्यायपञ्चाननकृत- विचारतिर्णयः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीप¦ m. (-पः) A sacrificial vessel in the shape of a boat.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीपः [sīpḥ], A sacrificial vessel in the shape of a boat.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीप m. a vessel (for making libations) L.

"https://sa.wiktionary.org/w/index.php?title=सीप&oldid=230777" इत्यस्माद् प्रतिप्राप्तम्