सीम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीम् ind. (originally acc. of a pron. base and connected with सas कीम्with क)him , her , it , them (employed for all genders , numbers and persons [ cf. इद्; ईम्, and Gk. ? , ?] ; and often weakened into a generalizing and emphasizing particle , which may become an enclitic particle after a pronoun or preposition , = ? or cunque , often translatable by " ever ") RV.

"https://sa.wiktionary.org/w/index.php?title=सीम्&oldid=505623" इत्यस्माद् प्रतिप्राप्तम्