सीरपाणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीरपाणिः, पुं, (सीरः पाणौ यस्य ।) बलदेवः । इत्यमरः । १ । १ । २५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीरपाणि पुं।

बलभद्रः

समानार्थक:बलभद्र,प्रलम्बघ्न,बलदेव,अच्युताग्रज,रेवतीरमण,राम,कामपाल,हलायुध,नीलाम्बर,रौहिणेय,तालाङ्क,मुसलिन्,हलिन्,सङ्कर्षण,सीरपाणि,कालिन्दीभेदन,बल,कुल

1।1।24।2।2

नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली। सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीरपाणि¦ पु॰ सीरः हलः पाणौ यस्य। बलदेवे अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीरपाणि¦ m. (-णिः) BALADE4VA. E. सीर a plough, and पाणि the hand.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीरपाणि/ सीर--पाणि m. " -plplough handed " or " -plplough-armed " , N. of बल-रामL.

"https://sa.wiktionary.org/w/index.php?title=सीरपाणि&oldid=230981" इत्यस्माद् प्रतिप्राप्तम्