सीव्यति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्यूतौ
2.5.2
विषीव्यति निषीव्यति परिषीव्यति सीव्यति

"https://sa.wiktionary.org/w/index.php?title=सीव्यति&oldid=505626" इत्यस्माद् प्रतिप्राप्तम्