सीसम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीसम्, क्ली, सीसकम् । इति हेमचन्द्रः ॥ (यथा, महाभारते । ५ । ४९ । ७९ । “सुवर्णस्य मलं रुप्यं रूप्यस्यापि मलं त्रपु । ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम् ॥” अथ सीसस्योत्पत्तिर्नामगुणाश्च । “दृष्ट्वा भोगीसुतां रम्यां वासुकिस्तु मुमोच यत् । वीर्य्यं जातस्ततो नागः सर्व्वरोगापहो नृणाम् । सीसं वघ्रञ्च वप्रञ्च योगेष्टं नागनामकम् ॥ नागनामकं नागः भुजङ्ग इत्यादि । सीसं रङ्गगुणं ज्ञेयं विशेषात् मेहनाशनम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सीसम् [sīsam] सीसकम् [sīsakam] सीसपत्रकम् [sīsapatrakam] सीसपत्रम् [sīsapatram], सीसकम् सीसपत्रकम् सीसपत्रम् Lead; ताम्रायः कांस्यरैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षारा- म्लोदकवारिभिः ॥ Ms.5.114; Y.1.19.

"https://sa.wiktionary.org/w/index.php?title=सीसम्&oldid=505628" इत्यस्माद् प्रतिप्राप्तम्