सुकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकरः, त्रि, (सुखेन क्रियते इति । सु + कृ + “ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ।” ३ । ३ ।) १२३ । इति खल् ।) सुखकरः । अक्लेशसाध्यः । यथा, -- “क्रियमाणन्तु यत् कर्म्म स्वयमेव प्रसिध्यति । सुकरैः स्वैर्गणैः कर्त्तुः कर्म्मकर्त्तेति तद्विदुः ॥” इति मुग्धबोधव्याकरणम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकर¦ mfn. (-रः-रा or -री-रं)
1. Easy, practicable, attainable.
2. Doing well or becomingly. n. (-रं) Doing good to, charity, benevolence. f. (-रा) A tractable cow. E. सु pleasure, कृ to make or confer, खल् aff.

सुकर¦ m. (-रः)
1. A hog.
2. A potter.
3. A sort of deer, (the hog-deer.) f. (-री)
1. A sort of moss, (Lycopodium imbricatum.)
2. A sow. E. स substituted for श; see शूकर |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकर/ सु--कर mf( आ)n. easy to be done , easy for( gen. )or to( inf. ) RV. Mn. etc.

सुकर/ सु--कर mf( आ)n. easy to be managed , tractable (as a horse or cow) L.

सुकर/ सु--कर mf( आ)n. easily achieving Vop.

सुकर/ सु--कर m. a good-natured horse L.

सुकर/ सु--कर n. doing good , charity , benevolence ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a राक्षस. वा. ६९. १६६.

"https://sa.wiktionary.org/w/index.php?title=सुकर&oldid=440154" इत्यस्माद् प्रतिप्राप्तम्