सुकुमार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकुमारः, त्रि, (सुष्ठु कुमारयत्यनेनेति । सु + कुमारत् क केलौ + घञ् ।) कोमलः । इत्य- मरः । ३ । १ । ७८ ॥ (यथा, महाभारते । १ । १५४ । १४ । “सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् ॥”) पुं, उत्तमबालकश्च ॥

सुकुमारः, पुं, (सु + कुमारत् क केलौ + अच् । घञ् वा ।) पुण्ड्रेक्षुः । इति मेदिनी ॥ वन- चम्पकः । क्षवः । श्यामाकः । इति राज- निघण्टः ॥ दैत्यविशेषः । इति केचित् ॥ (मोदकौ- षधविशेषः । यथा, -- “त्रिवृदर्द्धं पलं चूर्णं सिताक्षौद्रं पलं पलम् । एलात्वङ्मरिचानाञ्च निष्कं प्रति विमिश्रयेत् ॥ किञ्चिन्मृद्वग्निना तप्तं कर्षद्वयञ्च भक्षयेत् । विरेकः सुकुमाराणां रक्तपित्तनिलापहः ॥” इति सुकुमारमोदकः । इति वैद्यकपत्रीसंग्रहः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकुमार वि।

कोमलम्

समानार्थक:सुकुमार,कोमल,मृदुल,मृदु

3।1।78।1।2

नूत्नश्च सुकुमारं तु कोमलं मृदुलम्मृदु। अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्.।

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकुमार¦ mfn. (-रः-रा or -री-रं)
1. Soft, smooth, tender.
2. Youthful, young. m. (-रः)
1. A variety of the sugar-cane.
2. A sort of the grain, (Panicum colonum, &c.)
3. A wild kind of Champaka.
4. The name of a Daitya.
5. A beautiful young man. f. (-रा)
1. Double jasmine.
2. Great-flowered jasmine.
3. The plantain.
4. The name of a river. E. सु very, exceedingly, कुमार soft, young.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकुमार/ सु--कुमार mf( ई)n. very tender or delicate MBh. R. etc.

सुकुमार/ सु--कुमार m. a delicate youth ib.

सुकुमार/ सु--कुमार m. tenderness L.

सुकुमार/ सु--कुमार m. sugar-cane and various other plants (Jonesia Asoka ; the wild Campaka ; Panicum Frumentaceum etc. ) L.

सुकुमार/ सु--कुमार m. N. of a serpent-demon MBh.

सुकुमार/ सु--कुमार m. of a दैत्यL.

सुकुमार/ सु--कुमार m. of various kings MBh. Hariv. Pur.

सुकुमार/ सु--कुमार m. of a poet Cat.

सुकुमार/ सु--कुमार m. of a वर्षMBh. Ma1rkP.

सुकुमार/ सु--कुमार m. Musa Sapientum L.

सुकुमार/ सु--कुमार m. Hibiscus Rosa Sinensis L.

सुकुमार/ सु--कुमार m. Trigonella Corniculata L.

सुकुमार/ सु--कुमार m. N. of a river MW.

सुकुमार/ सु--कुमार m. N. of a river MBh. VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--King: a son of धृष्टकेतु and father of वीतिहोत्र. भा. IX. १७. 9.
(II)--a son of Havya: after him सुकुमार vars2a. Br. II. १४. १७-19; वा. ३३. १६.
(III)--a son of Suvibhu and father of धृष्टकेतु. Br. III. ६७. ७६; वा. ९२. ७१; Vi. IV. 8. २०.
(IV)--a son of Bhavya of शाकद्वीप. Vi. II. 4. ६०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sukumāra  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those who were offered in the snake sacrifice of Janamejaya 1. 52. 8, 7, 9.


_______________________________
*1st word in right half of page p66_mci (+offset) in original book.

Sukumāra  : m. (sg.): Name of a Varṣa.

One of the Varṣas of the Śākadvīpa; it lay beyond the Jaladhāra mountain (jaladhārāt paro rājan sukumāra iti smṛtaḥ) 6. 12. 23.


_______________________________
*1st word in left half of page p910_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sukumāra  : m.: A mythical serpent.

Born in the kula of Takṣaka, listed by Sūta among those who were offered in the snake sacrifice of Janamejaya 1. 52. 8, 7, 9.


_______________________________
*1st word in right half of page p66_mci (+offset) in original book.

Sukumāra  : m. (sg.): Name of a Varṣa.

One of the Varṣas of the Śākadvīpa; it lay beyond the Jaladhāra mountain (jaladhārāt paro rājan sukumāra iti smṛtaḥ) 6. 12. 23.


_______________________________
*1st word in left half of page p910_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुकुमार&oldid=446891" इत्यस्माद् प्रतिप्राप्तम्