सुकृति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृतिः, स्त्री, (सु + कृ + क्तिन् ।) पुण्यम् । मङ्गलम् । सत् कर्म्म ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृति¦ स्त्री सु + कृ--क्तिन्।

१ पुण्ये

२ मङ्गले

२ सत्कर्मणि र

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृति¦ f. (-तिः)
1. Virtue, well-doing.
2. Kindness, acting in a friendly or kindly manner.
3. The practice of religious austerities, &c. E. सु good, and कृति action.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृति/ सु--कृति f. well-doing , good or correct conduct Pan5cat.

सुकृति/ सु--कृति f. acting in a friendly manner , kindness MW.

सुकृति/ सु--कृति f. virtue ib.

सुकृति/ सु--कृति f. the practice of religious austerities ib.

सुकृति/ सु--कृति mfn. righteous , virtuous Cat.

सुकृति/ सु--कृति m. N. of a son of मनुस्वारोचिषHariv.

सुकृति/ सु--कृति m. of one of the 7 ऋषिs in the 10th मन्व्-अन्तरib. BhP.

सुकृति/ सु--कृति m. of a son of पृथुVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a sage of the epoch of the Tenth Manu. भा. VIII. १३. २२.
(II)--a son वृष. वा. ९९. १७८.
(III)--a son of पृथु and father of विभ्राज. Vi. IV. १९. ४२.
"https://sa.wiktionary.org/w/index.php?title=सुकृति&oldid=440173" इत्यस्माद् प्रतिप्राप्तम्