सुकृतिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृती, [न्] त्रि, (सुकृतमस्यास्तीति । इनिः ।) पुण्यवान् । इत्यमरः । ३ । १ । ३ ॥ शुभयुक्तः । इति मेदिन्यां सुकृतशब्दार्थदर्शनात् ॥ (यथा, गोतायाम् । ७ । १६ । “चतुव्विधा भजन्ते मां जना सुकृतिनोऽर्ज्जुन । आर्त्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृतिन् वि।

सभाग्यः

समानार्थक:सुकृतिन्,पुण्यवत्,धन्य

3।1।3।1।1

सुकृती पुण्यवान्धन्यो महेच्छस्तु महाशयः। हृदयालुः सुहृदयो महोत्साहो महोद्यमः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृतिन्¦ त्रि॰ सुकृतमनेन इष्टा॰ इनि।

१ पुण्यशीले अगरः

२ शुभयुक्ते मेदि॰।

३ सत्कर्मयुत च स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृतिन्¦ mfn. (-ती-तिनी-ति)
1. Fortunate, well-fated.
2. Virtuous, pious, good.
3. Benign, benevolent.
4. Learned, wise. E. सुकृत auspicious- ness, &c., इनि poss. aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुकृतिन्/ सु--कृतिन् mfn. doing good actions , virtuous , generous(745526 ति-त्वn. ) MBh. Hariv. R. etc.

सुकृतिन्/ सु--कृतिन् mfn. prosperous , fortunate Amar. Katha1s.

सुकृतिन्/ सु--कृतिन् mfn. cultivated , wise Ka1v. Hit.

सुकृतिन्/ सु--कृतिन् m. N. of one of the 7 ऋषिs under the 10th मनुMa1rkP.

"https://sa.wiktionary.org/w/index.php?title=सुकृतिन्&oldid=231454" इत्यस्माद् प्रतिप्राप्तम्