सुखद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखदम्, क्ली, (सुखं ददातीति । दा + कः ।) विष्णोः स्थानम् । विष्णोरासनम् । इति केचित्

सुखदः, पुं, (सुखं ददातीति । दा + कः ।) विष्णुः यथा । सुखदोऽनैकदोऽग्रजः । इति तस्य सहस्रनामस्तोत्रम् ॥ तालभेदः । यथा, -- “विंशत्यक्षरसंयुक्तो ध्रुवः सुखदसंज्ञकः । शृङ्गारवीरयोर्ज्ञेयो गुरुणैकेन मण्डितः ॥” इति संगीतदामोदरः ॥ सुखदातरि, त्रि ॥ (यथा, वृहत्संहितायाम् । १०४ । ३८ । “हरिणप्लुतशावविचित्रितं रिपुगते मनसः सुखदं गुरौ ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखद¦ पु॰ सुख ददाति दा--क।

१ विष्णौ विष्णुस॰।
“विंशत्य-क्षरसंयुक्तो ध्रवः सुखदसंज्ञकः। शृङ्गारवीरयोर्ज्ञेयो गुरु-णैकेनं मण्डित” सं॰ गी॰ उक्ते

२ ध्रुवभेदे।

३ सुखदातरि त्रि॰

४ स्वर्गवेश्यायां स्त्री शब्दरत्ना॰।

५ शमीवृक्षे स्त्री राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखद¦ mfn. (-दः-दा-दं) Conferring or affording pleasure, &c. f. (-दा) A courtezan of INDRA'S heaven. n. (-दं) The seat of VISHN4U. E. सुख pleasure, दा to give, affs. अङ् and टाप् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखद/ सुख--द mf( आ)n. giving pleasure or delight Ka1v. VarBr2S.

सुखद/ सुख--द m. N. of विष्णुMBh.

सुखद/ सुख--द m. a partic. class of deceased ancestors Ma1rkP.

सुखद/ सुख--द m. (in music) a kind of measure Sam2gi1t.

सुखद/ सुख--द m. an अप्सरस्L.

सुखद/ सुख--द m. the river Ganges MW.

सुखद/ सुख--द n. the abode of विष्णुL.

सुखद/ सुख--द n. N. of a वर्षin प्लक्ष-द्वीपVP.

"https://sa.wiktionary.org/w/index.php?title=सुखद&oldid=231726" इत्यस्माद् प्रतिप्राप्तम्