सुखरात्रि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखरात्रिः, स्त्री, (सुखकरी रात्रिर्येस्या- मिति । पक्षे कप् ।) दीपा- न्वितामावास्यारात्रिः । तद्विधानं यथा, ज्योतिषे ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखरात्रि¦ स्त्री सुखा सुखकरी रात्रिर्यस्याम्। आश्विना-मावास्यायाम् दीषान्वितामावास्यायाम्। उल्काशब्दे

१३

७१ पृ॰ दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखरात्रि/ सुख--रात्रि f. a partic. night of new moon (when there is a festival in honour of लक्ष्मि, celebrated with lighted lamps) Cat.

सुखरात्रि/ सुख--रात्रि f. a night when a wife may be legally approached(See. Mn. iii , 47 ) MW.

सुखरात्रि/ सुख--रात्रि f. a quiet or comfortable night(See. सौरात्रिक).

"https://sa.wiktionary.org/w/index.php?title=सुखरात्रि&oldid=231965" इत्यस्माद् प्रतिप्राप्तम्