सुखी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखी, (न्) त्रि, (सुखमस्यास्तीति । सुख + इन् ।) सुखविशिष्टः । यथा, रामकवचम् । “स चिरायुः सुखी पुत्त्री विनयी विजयी भवेत् ॥” “स्वजनं हि कथं हत्वा सुखिनः स्याममाधव ।” इति भगवद्गीता ॥ “सा श्रीर्या न मदं कुर्य्यात् स सुखी तृष्णयोज्- झितः । तम्मित्रं यस्य विश्वासः पुरुष स जितेन्द्रियः ॥” इति गारुडे ११६ अध्यायः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुखी mfn. (prob.) one who loves pleasure Vop. iii , 61.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a R. in प्लक्षद्वीप. Br. II. १९. १९.

"https://sa.wiktionary.org/w/index.php?title=सुखी&oldid=440190" इत्यस्माद् प्रतिप्राप्तम्