सुगतः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगतः, पुं, (सु शोभनं गतं गमनं ज्ञानं वा अस्येति ।) बुद्धः । इत्यमरः । १ । १ । ११ ॥ (तद्धर्म्मा- वलम्बी । यथा, कथासरित्सागरे । २९ । ४० । “तेनाभिपूज्य सुगतान् भासयामास तत्र सा ॥”) सुन्दरगमनविशिष्टे, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=सुगतः&oldid=177131" इत्यस्माद् प्रतिप्राप्तम्