सुगति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगतिः, पुं, (शोभना गतिर्यस्य ।) अतीतकल्पी- यार्हद्भेदः । इति हेमचन्द्रः ॥ ग्रन्थकर्त्तृविशेषः । यथा, सुगतिसोपानप्रभृतयोऽप्येवमिति स्मार्त्त- लिखनम् ॥ (गयस्य पुत्त्रविशेषः । यथा, भाग- वते । ५ । १५ । १४ । “गयात् गायन्त्यां चित्ररथः सुगतिरविरोधन इति त्रयः पुत्त्रा बभूवुः ।” शोभना गतिर्य्य- स्येति । शोभनगतिशीले, त्रि । यथा, बृहत्- संहितायाम् । ९ । ४५ । “सुगतिरविकृतो जयान्वितः कृतयुगरूपकरः सिताह्वयः ॥” स्त्री, सद्गतिः । यथा, महाभारते । १ । २ । ३३५ । यत्र धर्म्मं समाश्रित्य विदुरः सुगतिं गतः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगति/ सु--गति f. a good or happy condition , welfare , happiness , bliss MBh. Hariv. Ma1rkP. etc.

सुगति/ सु--गति f. a secure refuge Chandom.

सुगति/ सु--गति mfn. having a good or auspicious position (as a planet) VarBr2S.

सुगति/ सु--गति m. N. of a son of गयBhP.

सुगति/ सु--गति m. of an अर्हत्(prob. w.r. for सु-मति) L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Gaya and गायन्ती. भा. V. १५. १४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUGATI : A King of the Bharata dynasty. It it mentioned in Bhāgavata, Skandha 5, that he was one of the sons of Gaya.


_______________________________
*13th word in right half of page 755 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुगति&oldid=505639" इत्यस्माद् प्रतिप्राप्तम्