सुगम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगमः, त्रि, (सु + गम + खल् ।) सुखेन गम्यते प्राप्यते यः । यथा, पक्षे सुगमम् । इति मुग्ध- बोधीयादादिप्रकरणलिखणम् ॥ (यथा, भाग- वते । १० । ८४ । ३६ । “चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा । दर्शितः सुगमो योगो धर्म्मश्चात्ममुदावहः ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगम¦ mfn. (-मः-मा-मं)
1. Accessible, good, (as a road.)
2. Easy, practi- cable.
3. Plain, intelligible. E. सु well, ready, and गम going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुगम/ सु--गम mf( आ)n. easy to be traversed BhP. Katha1s.

सुगम/ सु--गम mf( आ)n. easy of access Katha1s. Kuval.

सुगम/ सु--गम mf( आ)n. easy to be ascertained or understood , obvious MBh. BhP. etc.

सुगम/ सु--गम mf( आ)n. easy , practicable MW.

सुगम/ सु--गम m. N. of a दानवKatha1s.

"https://sa.wiktionary.org/w/index.php?title=सुगम&oldid=505641" इत्यस्माद् प्रतिप्राप्तम्