सुचारु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुचारुः, त्रि, (शोभनश्चारुश्च ।) मनोहरः । यथा, कालिकापुराणोक्तद्शभुजादुर्गाध्याने । “सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् ॥”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुचारु¦ mfn. (-रुः-रुः or -र्व्वी-रु)
1. Very beautiful.
2. Pleasing, delightful. E. सु very, चारु lovely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुचारु/ सु--चारु mfn. very lovely or beautiful , pleasing , delightful MBh. Ka1v. etc.

सुचारु/ सु--चारु m. N. of a son of कृष्णand रुक्मिणीMBh. Hariv. Pur.

सुचारु/ सु--चारु m. of a son of विष्वक्सेन(adopted by गण्डूष) Hariv.

सुचारु/ सु--चारु m. of a son of प्रतिरथib.

सुचारु/ सु--चारु m. of a son of बाहुVP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of रुक्मिणी and कृष्ण. भा. X. ६१. 8; M. ४७. १६; Vi. V. २८. 2.
(II)--a son of प्रतिबाहु. वा. ९६. २५१; Vi. IV. १५. ४२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUCĀRU I : A son of Dhṛtarāṣṭra. With his seven brothers he attacked Abhimanyu. (M.B. Bhīṣma Parva, Chapter 79, Verse 22).


_______________________________
*7th word in left half of page 749 (+offset) in original book.

SUCĀRU II : A son born to Śrī Kṛṣṇa by his wife Rukmiṇī. (M.B. Anuśāsana Parva, Chapter 14, Verse 33). The sons born by Rukmiṇī were Pradyumna Cārudeṣṇa, Sudeṣṇa, Cārudeha, Sucāru, Cārugupta and Bhadracāru. (Bhāgavata, Skandha 10).


_______________________________
*8th word in left half of page 749 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुचारु&oldid=440211" इत्यस्माद् प्रतिप्राप्तम्